hiranmayena patrena / satyasyapihitam mukham
tat tvam pushann apavrinu / satya-dharmaya drishtaye
pushann ekarshe yama surya prajapatya
vyuha rasmin samuha
tejo yat te rupam kalyana-tamam
tat te pasyami yo 'sav asau purushah so 'ham asmi
Om Suryam Sundar Loka Natham / Amritam Vedanta Saram Sivam
Jnanam Brahmamayam Suresham / Amalam Lokaika Cittam Swayam
Indraditya Naradhipam Sura Gurum / Trailokya Chudamanim
Brahma Vishnu Siva Swarupa Hridayam / Vande Sada Bhaskaram
brahmano hi pratishthaham / amritasyavyayasya ca
sasvatasya ca dharmasya / sukhasyaikantikasya ca
atha va bahunaitena / kim jnatena tavarjuna
vishtabhyaham idam kritsnam / ekamsena sthito jagat
ittham satam brahma-sukhanubhutya / dasyam gatanam para-daivatena
mayasritanam nara-darakena / sakam vijahruh krita-punya-punjah
yasya prabha-prabhavato jagad-anda-koti- / kotishv asesha-vasudhadi vibhuti-bhinnam
tad brahma nishkalam anantam asesha-bhutam / govindam adi-purusham tam aham bhajami
hiranmaye pare kose / virajam brahma nishkalam
tac chubhram jyotisham jyotis / tad yad atma-vido viduh
na tatra suryo bhati na candra-tarakam / nema vidyuto bhanti kuto 'yam agnih
tam eva bhantam anu bhati sarvam / tasya bhasa sarvam idam vibhati
brahmaivedam amritam purastad brahma / pascad brahma dakshinatas cottarena
adhas cordhvam ca prasritam brahmai- / vedam visvam idam varishtham
cintamani-prakara-sadmasu kalpa-vriksha-
lakshavriteshu surabhir abhipalayantam
lakshmi-sahasra-sata-sambhrama-sevyamanam
govindam adi-purusham tam aham bhajami